Posts

Showing posts from September 13, 2015

हिन्दु धर्म शास्त्र अनुसार ५ (पाँच) अंक सम्वन्धि केहि जानकारी

पञ्चभूबलिः– भूपतये स्वाहाः, भुवनपतये स्वाहाः, भूतानामपतये स्वाहाः, चित्रायः स्वाहाः, चित्रगुप्तायः स्वाहाः पञ्चगाँसः– प्राणायः स्वाहाः,  ब्यानायः स्वाहाः,  अपानायः स्वाहाः, समानायः स्वाहाः, उदानायः स्वाहाः अन्न प्रार्थनाः– अन्न ब्रह्मा, रसो बिष्णु, भुक्तादेबो महेश्वर, एवं ध्यात्वातुयोभुङ्ते स्वन्नदेश्यै नलित्यते । पञ्चपिताः–  बिद्यादाता, जन्मदाता, कन्यादाता तथैव च । अन्नदाता, भयत्राता, पञ्चैते पितरः स्मृता ।। पञ्चमाताः– राजपत्नी, गुरोपत्नी, मित्रपत्नी तथैव च । पत्नीमाता, स्वमाता च पञ्चैते मातरः स्मृता ।। पञ्चकन्याः – अहिल्या, द्रौपदी, तारा, कुन्ती र मन्दोदरी । पाञ्चायन देवताहरुः– गणेश, भाष्कर, दुर्गा, बिष्णु र महेश्वर । शरीरका पाँच कोषहरुः– अन्नमय, प्राणमय, मनोमय, विज्ञानमय, आनन्दमय । पञ्चस्नान भन्नालेः– मुख, दुई हात र दुई गोडा धुनुलाई बुझिन्छ । पञ्चपल्लवः– आँप, पीपल, वर, डुम्री र पाखरी का पात । पञ्चकः– धनिष्ठा, शतभिषा, पूर्वभाद«, उत्तरभाद« र रेवती नक्षत्रको अवधि । पञ्चामृतः–     दूध, दही, घ्यू, मह र सख्खर । पञ्चगव्यः–   दूध, दही, घ्यू, गोबर र